A 620-11 Pīṭhapūjāvidhi
Manuscript culture infobox
Filmed in: A 620/11
Title: Pīṭhārcanavidhi
Dimensions: 27.5 x 10.7 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/531
Remarks:
Reel No. A 620/11
Inventory No. 53329
Title Pīṭhapūjāvidhi
Remarks An alternative title is Navapīṭha aṣṭamātṛkā ārādhanavidhi.
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 27.5 x 10.7 cm
Binding Hole
Folios 71
Lines per Folio 6–7
Foliation figures in the middle of the left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/531
Manuscript Features
The portion of beginning yajamānasya mānavagotra ………..puṣpabhājana samarppayāmi is added later in the blank space in the running text with second hand.
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
śrī 3 (2) kubjikādevyai namaḥ || ||
atha pīṭhipūjāvidhil likhyate || ||
yajamā(3)na puṣpabhājana yācake || || adyādi || vākya ||
yajamānasya mānavagotra śrī (4) jaya bhūpatīndramallavarmmaṇaḥ śrī 3 vārāhīdevyā jīrṇṇoddhāra prāsādapratiṣṭhārthaṃ tad upari su(5)varṇṇakalaśa chatra puṣpa mālā dhvajāvalohaṇaṃ navapīṭha aṣṭamātṛkārādhana vighnaharaṇa valyā[[rccaṇa rkatuṃ(!) puṣpabhājana samarppayāmi ||]] (fol. 1v1–5)
End
ambe pūrvvagataṃ padaṃ bhagavati (4) caitanya rupātmikā
jñānecchā vahulā tathā hariharau brahmā marici tra(5)yaṃ |
bhāsvadbhairava paṃcakaṃ tad anuca śrīyoginī paṃcakaṃ,
candrākvau ca marī(5)ci ṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkuja(!) || ||
bali visarjjana || bali (71v1) choya || garāḍasa || gaṇa dhvākhāyināyasa || vaṭuka dumāju || sākṣi (2) thāya || nośiya || || (fols. 71r3–71v2)
Colophon
iti piṭhipūjāyāvidhi samāptaḥ || || (fol. 71v2)
Microfilm Details
Reel No. A 620/11
Date of Filming 30-08-01973
Exposures 77
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 1v–2r; two exposures of fols. 9v–10r
Catalogued by JM/KT
Date 06-02-2007