A 620-11 Pīṭhapūjāvidhi

Manuscript culture infobox

Filmed in: A 620/11
Title: Pīṭhārcanavidhi
Dimensions: 27.5 x 10.7 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/531
Remarks:

Reel No. A 620/11

Inventory No. 53329

Title Pīṭhapūjāvidhi

Remarks An alternative title is Navapīṭha aṣṭamātṛkā ārādhanavidhi.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 27.5 x 10.7 cm

Binding Hole

Folios 71

Lines per Folio 6–7

Foliation figures in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/531

Manuscript Features

The portion of beginning yajamānasya mānavagotra ………..puṣpabhājana samarppayāmi is added later in the blank space in the running text with second hand.

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
śrī 3 (2) kubjikādevyai namaḥ ||    ||

atha pīṭhipūjāvidhil likhyate ||    ||

yajamā(3)na puṣpabhājana yācake ||    || adyādi || vākya ||
yajamānasya mānavagotra śrī (4) jaya bhūpatīndramallavarmmaṇaḥ śrī 3 vārāhīdevyā jīrṇṇoddhāra prāsādapratiṣṭhārthaṃ tad upari su(5)varṇṇakalaśa chatra puṣpa mālā dhvajāvalohaṇaṃ navapīṭha aṣṭamātṛkārādhana vighnaharaṇa valyā[[rccaṇa rkatuṃ(!) puṣpabhājana samarppayāmi ||]] (fol. 1v1–5)

End

ambe pūrvvagataṃ padaṃ bhagavati (4) caitanya rupātmikā
jñānecchā vahulā tathā hariharau brahmā marici tra(5)yaṃ |
bhāsvadbhairava paṃcakaṃ tad anuca śrīyoginī paṃcakaṃ,
candrākvau ca marī(5)ci ṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkuja(!) ||    ||

bali visarjjana || bali (71v1) choya || garāḍasa || gaṇa dhvākhāyināyasa || vaṭuka dumāju || sākṣi (2) thāya || nośiya ||    || (fols. 71r3–71v2)

Colophon

iti piṭhipūjāyāvidhi samāptaḥ ||    || (fol. 71v2)

Microfilm Details

Reel No. A 620/11

Date of Filming 30-08-01973

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 1v–2r; two exposures of fols. 9v–10r

Catalogued by JM/KT

Date 06-02-2007